Original

अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया ।शेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ १७ ॥

Segmented

अज्ञानाद् भवतः पुत्रः सहसा अभिहतः मया शेषम् एवंगते यत् स्यात् तत् प्रसीदतु मे मुनिः

Analysis

Word Lemma Parse
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
शेषम् शेष pos=n,g=n,c=1,n=s
एवंगते एवंगत pos=a,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
प्रसीदतु प्रसद् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s