Original

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः ॥ २९ ॥

Segmented

एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि पतिम् च अवेक्ष्य ताः सर्वाः स स्वरम् रुरुदुः स्त्रियः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विलपतीम् विलप् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
पतिम् पति pos=n,g=m,c=2,n=s
pos=i
अवेक्ष्य अवेक्ष् pos=vi
ताः तद् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
स्त्रियः स्त्री pos=n,g=f,c=1,n=p