Original

अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च ।सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ २१ ॥

Segmented

अभिगम्य तम् आसीनम् नरेन्द्रम् अभिवाद्य च सुमन्त्रो राम-वचनम् यथोक्तम् प्रत्यवेदयत्

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
सुमन्त्रो सुमन्त्र pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
यथोक्तम् यथोक्तम् pos=i
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan