Original

अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् ।अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ २ ॥

Segmented

अनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हय-उत्तमान् अयोध्याम् एव नगरीम् प्रययौ गाढ-दुर्मनाः

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
सुमन्त्रो सुमन्त्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
योजयित्वा योजय् pos=vi
हय हय pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
एव एव pos=i
नगरीम् नगरी pos=n,g=f,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
गाढ गाढ pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s