Original

सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् ।प्रदीप्तमिव शोकेन विवेश सहसा गृहम् ॥ १९ ॥

Segmented

सत्य-रूपम् तु तद्-वाक्यम् राज्ञः स्त्रीणाम् निशामयन् प्रदीप्तम् इव शोकेन विवेश सहसा गृहम्

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
तु तु pos=i
तद् तद् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
निशामयन् निशामय् pos=va,g=m,c=1,n=s,f=part
प्रदीप्तम् प्रदीप् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
गृहम् गृह pos=n,g=n,c=2,n=s