Original

यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ १८ ॥

Segmented

यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
दुर्जीवम् दुर्जीव pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
pos=i
सुकरम् सुकर pos=a,g=n,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
आच्छिद्य आच्छिद् pos=vi
पुत्रे पुत्र pos=n,g=m,c=7,n=s
निर्याते निर्या pos=va,g=m,c=7,n=s,f=part
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat