Original

ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः ।रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ १६ ॥

Segmented

ततो दशरथ-स्त्रीणाम् प्रासादेभ्यस् ततस् ततः राम-शोक-अभितप्तानाम् मन्दम् शुश्राव जल्पितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दशरथ दशरथ pos=n,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
प्रासादेभ्यस् प्रासाद pos=n,g=m,c=5,n=p
ततस् ततस् pos=i
ततः ततस् pos=i
राम राम pos=n,comp=y
शोक शोक pos=n,comp=y
अभितप्तानाम् अभितप् pos=va,g=f,c=6,n=p,f=part
मन्दम् मन्द pos=a,g=n,c=2,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
जल्पितम् जल्पित pos=n,g=n,c=2,n=s