Original

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।इति रामेण नगरं पितृवत्परिपालितम् ॥ १२ ॥

Segmented

किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख-आवहम् इति रामेण नगरम् पितृ-वत् परिपालितम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
समर्थम् समर्थ pos=a,g=n,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
इति इति pos=i
रामेण राम pos=n,g=m,c=3,n=s
नगरम् नगर pos=n,g=n,c=1,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
परिपालितम् परिपालय् pos=va,g=n,c=1,n=s,f=part