Original

शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् ।हताः स्म खलु ये नेह पश्याम इति राघवम् ॥ १० ॥

Segmented

शुश्राव च वचस् तेषाम् वृन्दम् वृन्दम् च तिष्ठताम् हताः स्म खलु ये न इह पश्याम इति राघवम्

Analysis

Word Lemma Parse
शुश्राव श्रु pos=v,p=3,n=s,l=lit
pos=i
वचस् वचस् pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वृन्दम् वृन्द pos=n,g=n,c=2,n=s
वृन्दम् वृन्द pos=n,g=n,c=2,n=s
pos=i
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part
हताः हन् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
खलु खलु pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
इह इह pos=i
पश्याम दृश् pos=v,p=1,n=p,l=lat
इति इति pos=i
राघवम् राघव pos=n,g=m,c=2,n=s