Original

तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् ।ईषत्संलज्जमानां तामध्यारोपयत प्लवम् ॥ १० ॥

Segmented

तत्र श्रियम् इव अचिन्त्याम् रामो दाशरथिः प्रियाम् ईषत् संलज्जमानाम् ताम् अध्यारोपयत प्लवम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
इव इव pos=i
अचिन्त्याम् अचिन्त्य pos=a,g=f,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
ईषत् ईषत् pos=i
संलज्जमानाम् संलज्ज् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
अध्यारोपयत अध्यारोपय् pos=v,p=3,n=s,l=lan
प्लवम् प्लव pos=n,g=m,c=2,n=s