Original

न हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतः सदा ।चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि ॥ ७ ॥

Segmented

न हि मे ऽविदितम् किंचिद् वने ऽस्मिंः चरतः सदा चतुः-अङ्गम् ह्य् अपि बलम् सु महत् प्रसहेमहि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
ऽस्मिंः इदम् pos=n,g=n,c=7,n=s
चरतः चर् pos=va,g=m,c=6,n=s,f=part
सदा सदा pos=i
चतुः चतुर् pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
ह्य् हि pos=i
अपि अपि pos=i
बलम् बल pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
प्रसहेमहि प्रसह् pos=v,p=1,n=p,l=vidhilin