Original

न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ ४ ॥

Segmented

न हि रामात् प्रियतरो मे अस्ति भुवि कश्चन ब्रवीम्य् एतद् अहम् सत्यम् सत्येन एव च ते शपे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
रामात् राम pos=n,g=m,c=5,n=s
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
ब्रवीम्य् ब्रू pos=v,p=1,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat