Original

कौसल्या चैव राजा च तथैव जननी मम ।नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥ १४ ॥

Segmented

कौसल्या च एव राजा च तथा एव जननी मम न आशंसे यदि जीवन्ति सर्वे ते शर्वरीम् इमाम्

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
जननी जननी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
यदि यदि pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शर्वरीम् शर्वरी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s