Original

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।निर्घोषोपरतं तात मन्ये राजनिवेशनम् ॥ १३ ॥

Segmented

विनद्य सु महा-नादम् श्रमेण उपरम् स्त्रियः निर्घोष-उपरतम् तात मन्ये राज-निवेशनम्

Analysis

Word Lemma Parse
विनद्य विनद् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
उपरम् उपरम् pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
निर्घोष निर्घोष pos=n,comp=y
उपरतम् उपरम् pos=va,g=n,c=2,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
राज राजन् pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s