Original

भरतः खलु धर्मात्मा पितरं मातरं च मे ।धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥ ५ ॥

Segmented

भरतः खलु धर्म-आत्मा पितरम् मातरम् च मे धर्म-अर्थ-काम-सहितैः वाक्यैः आश्वासयिष्यति

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
खलु खलु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
सहितैः सहित pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
आश्वासयिष्यति आश्वासय् pos=v,p=3,n=s,l=lrt