Original

ततो यथागतेनैव मार्गेण क्लान्तचेतसः ।अयोध्यामगमन्सर्वे पुरीं व्यथितसज्जनाम् ॥ ३३ ॥

Segmented

ततो यथा गतेन एव मार्गेण क्लम्-चेतसः अयोध्याम् अगमन् सर्वे पुरीम् व्यथ्-सत्-जनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
यथा यथा pos=i
गतेन गम् pos=va,g=m,c=3,n=s,f=part
एव एव pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
क्लम् क्लम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरीम् पुरी pos=n,g=f,c=2,n=s
व्यथ् व्यथ् pos=va,comp=y,f=part
सत् सत् pos=a,comp=y
जनाम् जन pos=n,g=f,c=2,n=s