Original

पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः ।न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ २१ ॥

Segmented

पौरा ह्य् आत्म-कृतात् दुःखाद् विप्रमोच्या नृप-आत्मजैः न तु खल्व् आत्मना योज्या दुःखेन पुर-वासिनः

Analysis

Word Lemma Parse
पौरा पौर pos=n,g=m,c=1,n=p
ह्य् हि pos=i
आत्म आत्मन् pos=n,comp=y
कृतात् कृ pos=va,g=n,c=5,n=s,f=part
दुःखाद् दुःख pos=n,g=n,c=5,n=s
विप्रमोच्या विप्रमुच् pos=va,g=m,c=1,n=p,f=krtya
नृप नृप pos=n,comp=y
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
pos=i
तु तु pos=i
खल्व् खलु pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
योज्या युज् pos=va,g=m,c=1,n=p,f=krtya
दुःखेन दुःख pos=n,g=n,c=3,n=s
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p