Original

यावदेव तु संसुप्तास्तावदेव वयं लघु ।रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥ १९ ॥

Segmented

यावद् एव तु संसुप्तास् तावद् एव वयम् लघु रथम् आरुह्य गच्छामः पन्थानम् अकुतोभयम्

Analysis

Word Lemma Parse
यावद् यावत् pos=i
एव एव pos=i
तु तु pos=i
संसुप्तास् संस्वप् pos=va,g=m,c=1,n=p,f=part
तावद् तावत् pos=i
एव एव pos=i
वयम् मद् pos=n,g=,c=1,n=p
लघु लघु pos=a,g=n,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
गच्छामः गम् pos=v,p=1,n=p,l=lat
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s