Original

गजराजगतिर्वीरो महाबाहुर्धनुर्धरः ।वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥ ६ ॥

Segmented

गज-राज-गतिः वीरो महा-बाहुः धनुः-धरः वनम् आविशते नूनम् स भार्यः सहलक्ष्मणः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
राज राजन् pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
आविशते आविश् pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s