Original

पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः ।प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ ५ ॥

Segmented

पातयित्वा तु कैकेय्या रामम् स्थानाद् यथेष्टतः प्रदिष्टो रक्षसाम् भागः पर्वणि इव आहिताग्नि

Analysis

Word Lemma Parse
पातयित्वा पातय् pos=vi
तु तु pos=i
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
रामम् राम pos=n,g=m,c=2,n=s
स्थानाद् स्थान pos=n,g=n,c=5,n=s
यथेष्टतः यथेष्ट pos=a,g=n,c=5,n=s
प्रदिष्टो प्रदिश् pos=va,g=m,c=1,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भागः भाग pos=n,g=m,c=1,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
इव इव pos=i
आहिताग्नि आहिताग्नि pos=n,g=m,c=3,n=s