Original

न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् ।एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ १८ ॥

Segmented

न हि तावद् गुणैः जुष्टम् सर्व-शास्त्र-विशारदम् एक-पुत्राः विना पुत्रम् अहम् जीवितुम् उत्सहे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तावद् तावत् pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
विना विना pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat