Original

यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् ।इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ ३७ ॥

Segmented

यम् इच्छेत् पुनः आयान्तम् न एनम् दूरम् अनुव्रजेत् इत्य् अमात्या महा-राजम् ऊचुः दशरथम् वचः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दूरम् दूरम् pos=i
अनुव्रजेत् अनुव्रज् pos=v,p=3,n=s,l=vidhilin
इत्य् इति pos=i
अमात्या अमात्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
दशरथम् दशरथ pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s