Original

पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ ।दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥ ३० ॥

Segmented

पदातिनौ च यान-अर्हौ अदुःख-अर्हौ सुख-उचितौ दृष्ट्वा संचोदयामास शीघ्रम् याहि इति सारथिम्

Analysis

Word Lemma Parse
पदातिनौ पदातिन् pos=a,g=m,c=2,n=d
pos=i
यान यान pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=2,n=d
अदुःख अदुःख pos=a,comp=y
अर्हौ अर्ह pos=a,g=m,c=2,n=d
सुख सुख pos=n,comp=y
उचितौ उचित pos=a,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s