Original

शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः ।यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २५ ॥

Segmented

शुश्रुवे च अग्रतस् स्त्रीणाम् रुदन्तीनाम् महा-स्वनः यथा नादः करेणूनाम् बद्धे महति कुञ्जरे

Analysis

Word Lemma Parse
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
pos=i
अग्रतस् अग्रतस् pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
रुदन्तीनाम् रुद् pos=va,g=f,c=6,n=p,f=part
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
यथा यथा pos=i
नादः नाद pos=n,g=m,c=1,n=s
करेणूनाम् करेणु pos=n,g=f,c=6,n=p
बद्धे बन्ध् pos=va,g=m,c=7,n=s,f=part
महति महत् pos=a,g=m,c=7,n=s
कुञ्जरे कुञ्जर pos=n,g=m,c=7,n=s