Original

अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात् ॥ २४ ॥

Segmented

अथ राजा वृतः स्त्रीभिः दीनाभिः दीन-चेतनः निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात्

Analysis

Word Lemma Parse
अथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
दीनाभिः दीन pos=a,g=f,c=3,n=p
दीन दीन pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
गृहात् गृह pos=n,g=n,c=5,n=s