Original

महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् ।एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ।एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ॥ २३ ॥

Segmented

महत्य् एषा हि ते सिद्धिः एष च अभ्युदयः महान् एष स्वर्गस्य मार्गः च यद् एनम् अनुगच्छसि एवम् वदन्तस् ते सोढुम् न शेकुः बाष्पम् आगतम्

Analysis

Word Lemma Parse
महत्य् महत् pos=a,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अभ्युदयः अभ्युदय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
pos=i
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अनुगच्छसि अनुगम् pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
वदन्तस् वद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सोढुम् सह् pos=vi
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part