Original

आयसं हृदयं नूनं राममातुरसंशयम् ।यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २० ॥

Segmented

आयसम् हृदयम् नूनम् राम-मातुः असंशयम् यद् देव-गर्भ-प्रतिमे वनम् याति न भिद्यते

Analysis

Word Lemma Parse
आयसम् आयस pos=a,g=n,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
नूनम् नूनम् pos=i
राम राम pos=n,comp=y
मातुः मातृ pos=n,g=f,c=6,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s
यद् यत् pos=i
देव देव pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
प्रतिमे प्रतिमा pos=n,g=m,c=7,n=s
वनम् वन pos=n,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
pos=i
भिद्यते भिद् pos=v,p=3,n=s,l=lat