Original

तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।राघवः शोकसंमूढो जननीमभ्यवादयत् ॥ २ ॥

Segmented

तम् च अपि समनुज्ञाप्य धर्म-ज्ञः सीतया सह राघवः शोक-संमूढः जननीम् अभ्यवादयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
समनुज्ञाप्य समनुज्ञापय् pos=vi
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
राघवः राघव pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
संमूढः सम्मुह् pos=va,g=m,c=1,n=s,f=part
जननीम् जननी pos=n,g=f,c=2,n=s
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan