Original

तत्समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम् ।हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ १६ ॥

Segmented

तत् समाकुल-संभ्रान्तम् मत्त-संकुप्-द्विपम् हय-शिञ्जित-निर्घोषम् पुरम् आसीन् महा-स्वनम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
समाकुल समाकुल pos=a,comp=y
संभ्रान्तम् सम्भ्रम् pos=va,g=n,c=1,n=s,f=part
मत्त मद् pos=va,comp=y,f=part
संकुप् संकुप् pos=va,comp=y,f=part
द्विपम् द्विप pos=n,g=n,c=1,n=s
हय हय pos=n,comp=y
शिञ्जित शिञ्जित pos=n,comp=y
निर्घोषम् निर्घोष pos=a,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=n,c=1,n=s