Original

संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः ।नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥

Segmented

संज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स महीपतिः नेत्राभ्याम् अश्रु-पृ सुमन्त्रम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
तु तु pos=i
प्रतिलभ्य प्रतिलभ् pos=vi
एव एव pos=i
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
अश्रु अश्रु pos=n,comp=y
पृ पृ pos=va,g=n,c=3,n=d,f=part
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan