Original

नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत् ॥ १६ ॥

Segmented

नरेन्द्रेन एवम् उक्तस् तु गत्वा कोश-गृहम् ततः प्रायच्छत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत्

Analysis

Word Lemma Parse
नरेन्द्रेन नरेन्द्र pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
गत्वा गम् pos=vi
कोश कोश pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
ततः ततस् pos=i
प्रायच्छत् प्रयम् pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
आहृत्य आहृ pos=vi
सीतायै सीता pos=n,g=f,c=4,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s