Original

रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् ।समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ १ ॥

Segmented

रामस्य तु वचः श्रुत्वा मुनि-वेष-धरम् च तम् समीक्ष्य सह भार्याभी राजा विगत-चेतनः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मुनि मुनि pos=n,comp=y
वेष वेष pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
सह सह pos=i
भार्याभी भार्या pos=n,g=f,c=3,n=p
राजा राजन् pos=n,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s