Original

म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः ।उपासां चक्रिरे सर्वे तं देवा इव वासवम् ॥ ९ ॥

Segmented

म्लेच्छाः च आर्याः च ये च अन्ये वन-शैल-अन्त-वासिनः उपासांचक्रिरे सर्वे तम् देवा इव वासवम्

Analysis

Word Lemma Parse
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
आर्याः आर्य pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
शैल शैल pos=n,comp=y
अन्त अन्त pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
उपासांचक्रिरे उपास् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
इव इव pos=i
वासवम् वासव pos=n,g=m,c=2,n=s