Original

अथ तत्र समासीनास्तदा दशरथं नृपम् ।प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥ ८ ॥

Segmented

अथ तत्र समासीनास् तदा दशरथम् नृपम् प्राच्य-उदीच्याः प्रतीच्याः च दाक्षिणात्याः च भूमिपाः

Analysis

Word Lemma Parse
अथ अथ pos=i
तत्र तत्र pos=i
समासीनास् समास् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
दशरथम् दशरथ pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
प्राच्य प्राच्य pos=a,comp=y
उदीच्याः उदीच्य pos=a,g=m,c=1,n=p
प्रतीच्याः प्रतीच्य pos=a,g=m,c=1,n=p
pos=i
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
भूमिपाः भूमिप pos=n,g=m,c=1,n=p