Original

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४ ॥

Segmented

चैत्रः श्रीमान् अयम् मासः पुण्यः पुष्पित-काननः यौवराज्याय रामस्य सर्वम् एव उपकल्प्यताम्

Analysis

Word Lemma Parse
चैत्रः चैत्र pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मासः मास pos=n,g=m,c=1,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
पुष्पित पुष्पित pos=a,comp=y
काननः कानन pos=n,g=m,c=1,n=s
यौवराज्याय यौवराज्य pos=n,g=n,c=4,n=s
रामस्य राम pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
उपकल्प्यताम् उपकल्पय् pos=v,p=3,n=s,l=lot