Original

ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदा लाभमिवेष्टमाप्य ।नरेन्द्रमामन्त्य गृहाणि गत्वा देवान्समानर्चुरतीव हृष्टाः ॥ ३२ ॥

Segmented

ते च अपि पौरा नृपतेः वचस् तत् श्रुत्वा तदा लाभम् इव इष्टम् आप्य

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पौरा पौर pos=n,g=m,c=1,n=p
नृपतेः नृपति pos=n,g=m,c=6,n=s
वचस् वचस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तदा तदा pos=i
लाभम् लाभ pos=n,g=m,c=2,n=s
इव इव pos=i
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
आप्य आप् pos=vi