Original

कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ।गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥ २५ ॥

Segmented

कामतस् त्वम् प्रकृत्या एव विनीतो गुणवान् असि गुणवत्य् अपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्

Analysis

Word Lemma Parse
कामतस् कामतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
एव एव pos=i
विनीतो विनी pos=va,g=m,c=1,n=s,f=part
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
गुणवत्य् गुणवत् pos=a,g=m,c=7,n=s
अपि अपि pos=i
तु तु pos=i
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
हितम् हित pos=n,g=n,c=2,n=s