Original

त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ २४ ॥

Segmented

त्वया यतः प्रजाः च इमाः स्व-गुणैः अनुरञ्जिताः तस्मात् त्वम् पुष्य-योगेन यौवराज्यम् अवाप्नुहि

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
यतः यतस् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
इमाः इदम् pos=n,g=f,c=1,n=p
स्व स्व pos=a,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
अनुरञ्जिताः अनुरञ्जय् pos=va,g=m,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुष्य पुष्य pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
यौवराज्यम् यौवराज्य pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot