Original

स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ।उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः ॥ २२ ॥

Segmented

स तम् स स्मितम् आभाष्य पुत्रम् पुत्रवताम् वरः उवाच इदम् वचो राजा देव-इन्द्रम् इव कश्यपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
स्मितम् स्मित pos=n,g=n,c=2,n=s
आभाष्य आभाष् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पुत्रवताम् पुत्रवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
कश्यपः कश्यप pos=n,g=m,c=1,n=s