Original

तदासनवरं प्राप्य व्यदीपयत राघवः ।स्वयेव प्रभया मेरुमुदये विमलो रविः ॥ १९ ॥

Segmented

तद् आसन-वरम् प्राप्य व्यदीपयत राघवः स्वया इव प्रभया मेरुम् उदये विमलो रविः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आसन आसन pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
व्यदीपयत विदीपय् pos=v,p=3,n=s,l=lan
राघवः राघव pos=n,g=m,c=1,n=s
स्वया स्व pos=a,g=f,c=3,n=s
इव इव pos=i
प्रभया प्रभा pos=n,g=f,c=3,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
उदये उदय pos=n,g=m,c=7,n=s
विमलो विमल pos=a,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s