Original

अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ।पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ १४ ॥

Segmented

अवतार्य सुमन्त्रस् तम् राघवम् स्यन्दन-उत्तमात् पितुः समीपम् गच्छन्तम् प्राञ्जलिः पृष्ठतो ऽन्वगात्

Analysis

Word Lemma Parse
अवतार्य अवतारय् pos=vi
सुमन्त्रस् सुमन्त्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमात् उत्तम pos=a,g=n,c=5,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वगात् अनुगा pos=v,p=3,n=s,l=lun