Original

घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ।न ततर्प समायान्तं पश्यमानो नराधिपः ॥ १३ ॥

Segmented

घर्म-अभितप्ताः पर्जन्यम् ह्लादयन्तम् इव प्रजाः न ततर्प समायान्तम् पश्यमानो नराधिपः

Analysis

Word Lemma Parse
घर्म घर्म pos=n,comp=y
अभितप्ताः अभितप् pos=va,g=f,c=2,n=p,f=part
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
ह्लादयन्तम् ह्लादय् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
ततर्प तृप् pos=v,p=3,n=s,l=lit
समायान्तम् समाया pos=va,g=m,c=2,n=s,f=part
पश्यमानो पश् pos=va,g=m,c=1,n=s,f=part
नराधिपः नराधिप pos=n,g=m,c=1,n=s