Original

गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ।दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् ॥ ११ ॥

Segmented

गन्धर्वराज-प्रतिमम् लोके विख्यात-पौरुषम् दीर्घ-बाहुम् महा-सत्त्वम् मत्त-मातङ्ग-गामिनम्

Analysis

Word Lemma Parse
गन्धर्वराज गन्धर्वराज pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
विख्यात विख्या pos=va,comp=y,f=part
पौरुषम् पौरुष pos=n,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
मत्त मद् pos=va,comp=y,f=part
मातङ्ग मातंग pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s