Original

तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ।प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् ॥ १० ॥

Segmented

तेषाम् मध्ये स राजर्षिः मरुताम् इव वासवः प्रासाद-स्थः रथ-गतम् ददर्श आयान्तम् आत्मजम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
प्रासाद प्रासाद pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
आत्मजम् आत्मज pos=n,g=m,c=2,n=s