Original

सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः ।परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम ॥ ७ ॥

Segmented

सत्यः सत्य-अभिसंधः च नित्यम् सत्य-पराक्रमः पर-लोक-भयात् भीतो निर्भयो ऽस्तु पिता मम

Analysis

Word Lemma Parse
सत्यः सत्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
अभिसंधः अभिसंधा pos=n,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
निर्भयो निर्भय pos=a,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s