Original

तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे ।मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥ ५ ॥

Segmented

तस्याः शङ्का-आमयम् दुःखम् मुहूर्तम् अपि न उत्सहे मनसि प्रतिसंजातम् सौमित्रे ऽहम् उपेक्षितुम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
शङ्का शङ्का pos=n,comp=y
आमयम् आमय pos=n,g=m,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
मनसि मनस् pos=n,g=n,c=7,n=s
प्रतिसंजातम् प्रतिसंजन् pos=va,g=n,c=2,n=s,f=part
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
उपेक्षितुम् उपेक्ष् pos=vi