Original

यस्या मदभिषेकार्थं मानसं परितप्यते ।माता नः सा यथा न स्यात्सविशङ्का तथा कुरु ॥ ४ ॥

Segmented

यस्या मद्-अभिषेक-अर्थम् मानसम् परितप्यते माता नः सा यथा न स्यात् स विशङ्का तथा कुरु

Analysis

Word Lemma Parse
यस्या यद् pos=n,g=f,c=6,n=s
मद् मद् pos=n,comp=y
अभिषेक अभिषेक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मानसम् मानस pos=n,g=n,c=1,n=s
परितप्यते परितप् pos=v,p=3,n=s,l=lat
माता मातृ pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सा तद् pos=n,g=f,c=1,n=s
यथा यथा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
विशङ्का विशङ्का pos=n,g=f,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot