Original

सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः ।अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः ॥ ३ ॥

Segmented

सौमित्रे यो अभिषेक-अर्थे मम संभार-सम्भ्रमः अभिषेक-निवृत्ति-अर्थे सो ऽस्तु संभार-सम्भ्रमः

Analysis

Word Lemma Parse
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
अभिषेक अभिषेक pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
संभार सम्भार pos=n,comp=y
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
अभिषेक अभिषेक pos=n,comp=y
निवृत्ति निवृत्ति pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
संभार सम्भार pos=n,comp=y
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s