Original

आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् ।उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् ॥ २ ॥

Segmented

आसाद्य रामः सौमित्रिम् सुहृदम् भ्रातरम् प्रियम् उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान्

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s