Original

कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने ।राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ १३ ॥

Segmented

कृतान्तस् त्व् एव सौमित्रे द्रष्टव्यो मद्-प्रवासने राज्यस्य च वितीर्णस्य पुनः एव निवर्तने

Analysis

Word Lemma Parse
कृतान्तस् कृतान्त pos=n,g=m,c=1,n=s
त्व् तु pos=i
एव एव pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
द्रष्टव्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
प्रवासने प्रवासन pos=n,g=n,c=7,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
pos=i
वितीर्णस्य वितृ pos=va,g=n,c=6,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
निवर्तने निवर्तन pos=n,g=n,c=7,n=s